Rotting Christ
Deva-devam
[1]
Rahasyavṛata
Guhya tantra
Mātṛka yantra
Andha yantra

[2]
Devadevaṁ jagannāthaṁ
Deveśaṁ vṛṣabhadhvajam (ājña cakra)
Anantam avyayaṁ śāntaṁ
Akśamālādharaṁ haram (kāma cakra)

[3]
Ānandaṁ
Paramaṁ nityaṁ (nārāyana)
Svargāpavargadātāraṁ
Sṛṣṭisthityantakāraṇam (stavarāja)

[4]
Devadevaṁ jagannāthaṁ
Deveśaṁ vṛṣabhadhvajam
-om śiva nātha naṭarāja
Anantam avyayaṁ śāntaṁ
Akśamālādharaṁ haram

[5]
Ānandaṁ
Paramaṁ nityaṁ
-om śiva nātha sahasrākśa
Svargāpavargadātāraṁ
Sṛṣṭisthityantakāraṇam
(viśuddhi cakra)
(humphaḍanta)
[6]
Devadevaṁ jagannāthaṁ
Deveśaṁ vṛṣabhadhvajam (viṣnupañjara)
Anantam avyayaṁ śāntaṁ
Akśamālādharaṁ haram (sadasti cakra)

[7]
Ānandaṁ
Paramaṁ nityaṁ (rahasyavṛata)
Svargāpavargadātāraṁ
Sṛṣṭisthityantakāraṇam (guhya tantra)

[8]
Devadevaṁ jagannāthaṁ
Deveśaṁ vṛṣabhadhvajam
-om śiva nātha kālakāla
Anantam avyayaṁ śāntaṁ
Akśamālādharaṁ haram

[9]
Ānandaṁ
Paramaṁ nityaṁ
-om śiva nātha mahākāla
Svargāpavargadātāraṁ
Sṛṣṭisthityantakāraṇam
[10]
Namaḥ
Namaḥ śivāya
Namaḥ
Namaḥ vāmadeva
Namaḥ
Namaḥ śaṅkara
Namaḥ
Namaḥ īśāna
Namaḥ
Namaḥ īśāna

[11]
Devadevaṁ jagannāthaṁ
Deveśaṁ vṛṣabhadhvajam
-śiva nātha naṭarāja
Anantam avyayaṁ śāntaṁ
Akśamālādharaṁ haram

[12]
Ānandaṁ
Paramaṁ nityaṁ
-śiva nātha sahasrākśa
Svargāpavargadātāraṁ
Sṛṣṭisthityantakāraṇam
[13]
Śiva bhāva
Śiva śarva
Śiva deva
Śiva ananta