Traditional
Sri Isopanisad
Oṁ pūrṇam adaḥ
Oṁ pūrṇam adaḥ pūrṇam idaṁ

Oṁ pūrṇam adaḥ pūrṇam idaṁ
Oṁ pūrṇam adaḥ pūrṇam idaṁ
Oṁ pūrṇam adaḥ pūrṇam idaṁ
Oṁ pūrṇam adaḥ pūrṇam idaṁ

Oṁ pūrṇam adaḥ pūrṇam idaṁ
Pūrṇāt pūrṇam udacyate
Pūrṇasya pūrṇam ādāya
Pūrṇam evāvaśiṣyate

Īśāvāsyam idam sarvaṁ
Yat kiñca jagatyāṁ jagat
Tena tyaktena bhuñjīthā
Mā gṛdhaḥ kasya svid dhanam

Kurvann eveha karmāṇi
Jijīviṣec chataṁ samāḥ
Evaṁ tvayi nānyatheto 'sti
Na karma lipyate nare

Asuryā nāma te lokā
Andhena tamasāvṛtāḥ
Tāṁs te pretyābhigacchanti
Ye ke cātma-hano janāḥ
Ye ke cātma-hano janāḥ
Ye ke cātma-hano janāḥ

Oṁ pūrṇam adaḥ pūrṇam idaṁ
Pūrṇāt pūrṇam udacyate
Pūrṇasya pūrṇam ādāya
Pūrṇam evāvaśiṣyate

Oṁ pūrṇam adaḥ pūrṇam idaṁ
Pūrṇāt pūrṇam udacyate
Pūrṇasya pūrṇam ādāya
Pūrṇam evāvaśiṣyate

Oṁ pūrṇam adaḥ pūrṇam idaṁ
Pūrṇāt pūrṇam udacyate
Pūrṇasya pūrṇam ādāya
Pūrṇam evāvaśiṣyate