Traditional
Sri Guruvastak
Sam'sāra-dāvānala-līḍha-loka-
Trāṇāya kāruṇya-ghanāghanatvam
Prāptasya kalyāṇa-guṇārṇavasya
Vande guroḥ śrī-caraṇāravindam

Mahāprabhoḥ kīrtana-nṛtya-gīta-
Vāditra-mādyan-manaso rasena
Romāñca -kampāśru-tarańga-bhājo
Vande guroḥ śrī-caraṇāravindam

Śrī-vigrahārādhana-nitya-nānā-
Śṛńgāra-tan-mandira-mārjanādau
Yuktasya bhaktām'ś ca niyuñjato 'pi
Vande guroḥ śrī-caraṇāravindam

Catur-vidha-śrī-bhagavat-prasāda-
Svādv-anna-tṛptān hari-bhakta-sańghān
Kṛtvaiva tṛptim' bhajataḥ sadaiva
Vande guroḥ śrī-caraṇāravindam

Śrī-rādhikā-mādhavayor apāra-
Mādhurya-līlā guṇa-rūpa-nāmnām
Prati-kṣaṇāsvādana-lolupasya
Vande guroḥ śrī-caraṇāravindam

Nikuñja-yūno rati-keli-siddhyai
Yā yālibhir yuktir apekṣaṇīyā
Tatrāti-dākṣyād ati-vallabhasya
Vande guroḥ śrī-caraṇāravindam
Sākṣād-dharitvena samasta-śāstrair
Uktas tathā bhāvyata eva sadbhiḥ
Kintu prabhor yaḥ priya eva tasya
Vande guroḥ śrī-caraṇāravindam

Yasya prasādād bhagavat-prasādo
Yasyāprasādān na gatiḥ kuto 'pi
Dhyāyan stuvam's tasya yaśas tri-sandhyam'
Vande guroḥ śrī-caraṇāravindam

Śrīmad-guror aṣṭakam etad uccair
Brāhme muhūrte paṭhati prayatnāt
Yas tena vṛndāvana-nātha sākṣāt
Sevaiva labhyā juṣaṇo'nta eva