Krishna Das
Hanuman Chaleesa
Shree Gurū charana soroja raja
Nija manu mukuru sudhāri

Baranon Raghubara bimala jasu
Jo dāyaku phala chāri

Buddhi heena tanu jāniké
Sumiroṅ pavana kumāra

Bala Buddhi vidyā dehu mohiṅ
Harahu kalésa bikāra

1 Jaya Hanumāna gyāna guna sāgara
Jaya Kapeesa tihuṅ loka ujāgara

2 Rāmaduta atulita bala dhāmā
Anjani putra Pawanasūta nāmā

3 Mahābeera bikrama bajraṅgee
Kumati nivāra sumati ke saṅgee

4 Kaṅchana barana birāja subesā
Kānana kuṅdala kuṅchita késā

5 Hātha bajra o dhvajā birājai
Kāndhé mūṅja janéū sājai

6 Shaṅkara suvana Késaree nandana
Téja pratāpa mahā jaga bandana

7 Vidyāvāna gunee ati chātura
Rāma kāja karibé ko ātura

8 Prabhu charitra sunibé ko rasiyā
Rāma, Lakhana, Seetā mana basiyā

9 Sūuksma rūpa dhari Siyahiṅ dikhāvā
Bikata rūpa dhari Laṅka jarāvā

10 Bheema rūpa dhari asura saṅghāré
Rāmachandra ké kāja saṅvaré

11 Lāya sajeevana Lakhana jiyāyé
Shree Raghubeera harashi ura lāyé

12 Raghupati keenhee bahuta barāee
Tuma mama priya Bharatahi sama bhāee

13 Sahasa badana tumharo yaśa gāvaiṅ
Asa kahi Shrepati kaṅtha lagāvaṅ

14 Sanakādika Brahmādi muneesā
Nārada, Shārada, sahita Aheesā

15 Yama Kubéra digapāla jahāṅ té
Kabi kobida kahi saké kahāṅté

16 Tuma upakāra Sugreevahiṅ keenhā
Rāma milāya rāja pada deenhā

17 Tumharo mantra Vibheeshana mānā
Lankéshvara bhayé saba jaga jānā

18 Juga sahasra jojana para bhānū
Leelyo tāhi madhura phala jānū

19 Prabhu mudrikā méli mukha māheeṅ
Jaladhi lānghi gaye acharaja nāheeṅ

20 Durgama kāja jagata ké jété
Sugama anugraha tumharé tété

21 Rāma duāré tuma rakhavāré
Hota na āgyā binu paisaré

22 Saba sukha lahai tumhāree sharanā
Tuma rakshaka kāhū ko dara nā

23 Apana téja samharo āpai
Teenoṅ loka hāṅka tén kāṅpal

24 Bhūta pisācha nikata nahiṅ āvai
Mahābeera jaba nāma sunāvai

25 Nāsai roga haré saba peerā
Japata nirantara Hanumata beerā

26 Saṅkata tén Hanumāna churāvai
Mana krama bachana dhyāna jo lāvai

27 Sabba para Rāma tapasvee rājā
Tinaké kāja sakala tuma sājā

28 Ora manoratha jo ko-i lāvai
So-i amita jeevana phala pāvai

29 Chāroṅ yuga paratāpa tumhārā
Hai parasiddha jagata ujiyārā

30 Sādhu santa ké tuma rakhāvaré
Asura nikandana Rāma dulāré

31 Ashta siddhi no nidhi ké dātā
Asa bara deenha Jānakee Mātā

32 Rāma rasāyana tūmhare pāsā
Sadā raho Raghupati ké dāsā

33 Tumhare bhajana Rāma ko pāvai
Janama janama ké dukha bisarāvai

34 Anta kāla Raghubara pura jā-ee
Jahāṅ janma Hari bhakta kahā-ee

35 Aura devatā chitta na dhara-ee
Hanumata sé-i sarva sukha kara-ee

36 Sankata katai mitai saba peerā
Jo sumirai Hanumata bala beerā

37 Jai Jai Jai Hanumāna Gosā-ee
Kripā harahu gurudéva kee nā-ee

38 Jo sata bāra pātha kara ko-ee
Chūtahi bandi mahā sukha hoe-ee

39 Jo yaha padai Hanumāna Chāleesā
Hoya siddhi sākhee Gaureesā

40 Tulasee dāsa sadā hari chérā
Keejai nātha hridaya mahan dérā

Pavana tanaya saṅkata harana
Maṅgala mūrati rūpa

Rāma, Lakhana, Seetā, sahita
Hridaya basahu sura bhūpa

Maṅgala mūrati maruta nandana
Sakala amaṅgala mūla nikandana

Maṅgala mūrati maruta nandana
Sakala amaṅgala mūla nikandana

Shree Ram, Jaya Ram, Jai Jai Ram
Shree Ram, Jaya Ram, Jai Jai Ram

Shree Ram, Jaya Ram, Jai Jai Ram
Shree Ram, Jaya Ram, Jai Jai Ram

Jai Bajarangee, Jai Hanuman
Sankat mochan kripa nidhan

Jai Bajarangee, Jai Hanuman
Sankat mochan kripa nidhan

Shree Ram, Jaya Ram, Jai Jai Rama
Shree Ram, Jaya Ram, Jai Jai Ram

Shree Ram, Jaya Ram, Jai Jai Ram
Shree Ram, Jaya Ram, Jai Jai Ram